Wednesday 14 April 2010

आशापाशशतैर्बद्ध:

संसारचक्रे निबद्धा: मुमुक्षव: किल वयम्। कस्मात् वयं मुमुक्षवो न मुक्ता:। कोऽस्मान् बध्नाति? कथञ्जातीयकेन पाशेन? स्वयमेवात्मानं बध्नीमो वयम्। नेतर: कोऽप्यस्मान् बन्धुं समर्थ:। किं पाशभूतम्? इति चेत् आशा। रात्रिर्गमिष्यति सुप्रभातं भविष्यति इत्यादिरूपा। तया बद्धा: पुष्पसदृशकोमलकोषम् अपि भेत्तुम् नेच्छाम:, नोत्सहामहे, नोत्तिष्ठाम:। अपेक्षते मुक्तये केवलं धैर्यम्। वर्तमानस्थितिं यथावस्थाम् अङ्गीकर्तुम्। अपेक्षते सहसोत्थाय अस्माकं मनोराज्यमात्रस्य भेद:। तावति कृते वर्तमाने वास्तवे मुक्तिरेव अस्ति अस्माकम्!

कदा वा एतत् सत्यम् अनुभवस्तरे ज्ञास्यते मया?

No comments:

Post a Comment