Thursday 8 April 2010

समाप्तम् अनुवादकार्यम्।

अन्तत: समाप्तम् अस्ति भो: जना: मे अनुवादकार्यम्। न न। नहि पूर्णतया। अद्यापि प्रथमं लेखनं समाप्तम्। परन्तु नहि अनेन पुस्तकानुवादकार्यं पूर्णतां गतम्। अधुना कैश्चित् तत् पठनीयम्। तत्र लेखनदोशा: परिमार्ष्टव्या:। सूचना: देया:। तदनु इतोऽपि कानिचन परिवर्तननि आनेष्यन्ते अस्माभि:। तत: प्रकाशतां गमिष्यति मम अयं मनस: पुत्रक:। पश्यामस्तावत् कदा इदं सर्वमपि समाप्तिम् याति।

सम्प्रति केचन उक्ता: सन्ति। परन्तु जम्भीरा: पाठका: केनचिदेव दैवानुकम्पितेन प्राप्यन्ते। नतु सर्वैरपि। अस्तु! पथितं मया यत्त्वय लिखितम्। सधु अस्ति। इत्युक्त्वा पलायन्ते प्रयाश: सर्वे। तत् पश्याम: कीदृग्दैवप्रसाद: लभ्यते अनेन कार्येण। अथवा उक्तं खलु कृष्णेन - अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्। विविधाश्च पोऋथक् चेष्टा: दैवञ्चैवात्र पञ्चमम्।। तदिदानीं पञ्चमस्यैव आनुकूल्यं प्रतीक्ष्यते। अन्यच्चतुष्ट्वं यन्मदायत्तम् तत् यथाशक्ति यथामति अनुष्ठितम् इति मे भाव:।

No comments:

Post a Comment