Wednesday 14 April 2010

आशापाशशतैर्बद्ध:

संसारचक्रे निबद्धा: मुमुक्षव: किल वयम्। कस्मात् वयं मुमुक्षवो न मुक्ता:। कोऽस्मान् बध्नाति? कथञ्जातीयकेन पाशेन? स्वयमेवात्मानं बध्नीमो वयम्। नेतर: कोऽप्यस्मान् बन्धुं समर्थ:। किं पाशभूतम्? इति चेत् आशा। रात्रिर्गमिष्यति सुप्रभातं भविष्यति इत्यादिरूपा। तया बद्धा: पुष्पसदृशकोमलकोषम् अपि भेत्तुम् नेच्छाम:, नोत्सहामहे, नोत्तिष्ठाम:। अपेक्षते मुक्तये केवलं धैर्यम्। वर्तमानस्थितिं यथावस्थाम् अङ्गीकर्तुम्। अपेक्षते सहसोत्थाय अस्माकं मनोराज्यमात्रस्य भेद:। तावति कृते वर्तमाने वास्तवे मुक्तिरेव अस्ति अस्माकम्!

कदा वा एतत् सत्यम् अनुभवस्तरे ज्ञास्यते मया?

Saturday 10 April 2010

अद्य आलस्यग्रस्त: इव अस्मि किम् अधुना करवाणि

मासेऽस्मिन् पुस्तकानुवादकार्यं पूर्णतां प्रति नेयम्। भा.प्रौ.सं इत्यस्य परीक्षे स्त: अष्टादशे अष्टाविंशतौ च। MPhil कार्यं सार्धैकवर्षं विलम्बितम् अस्ति। कथञ्चित् अस्मिन् मासे समापनीयम् इति कृतसङ्कल्पोऽस्मि। पुनश्च मे-मासे प्रशिक्षणशिबिरं गमिष्यामि। ह....! कियत् दु:खदम् इदं सुभाषितं यत् - उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथै:। हे ईश्वर, त्वन्तु सर्वसमर्थोऽसि कस्ममन्न मनोरथसिद्धानि एव कार्याणि तव सृष्टौ? कस्मान्न कल्पवृक्षान् भूमौ अवतारयसि? अहह... कष्टं भो:।

Thursday 8 April 2010

समाप्तम् अनुवादकार्यम्।

अन्तत: समाप्तम् अस्ति भो: जना: मे अनुवादकार्यम्। न न। नहि पूर्णतया। अद्यापि प्रथमं लेखनं समाप्तम्। परन्तु नहि अनेन पुस्तकानुवादकार्यं पूर्णतां गतम्। अधुना कैश्चित् तत् पठनीयम्। तत्र लेखनदोशा: परिमार्ष्टव्या:। सूचना: देया:। तदनु इतोऽपि कानिचन परिवर्तननि आनेष्यन्ते अस्माभि:। तत: प्रकाशतां गमिष्यति मम अयं मनस: पुत्रक:। पश्यामस्तावत् कदा इदं सर्वमपि समाप्तिम् याति।

सम्प्रति केचन उक्ता: सन्ति। परन्तु जम्भीरा: पाठका: केनचिदेव दैवानुकम्पितेन प्राप्यन्ते। नतु सर्वैरपि। अस्तु! पथितं मया यत्त्वय लिखितम्। सधु अस्ति। इत्युक्त्वा पलायन्ते प्रयाश: सर्वे। तत् पश्याम: कीदृग्दैवप्रसाद: लभ्यते अनेन कार्येण। अथवा उक्तं खलु कृष्णेन - अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्। विविधाश्च पोऋथक् चेष्टा: दैवञ्चैवात्र पञ्चमम्।। तदिदानीं पञ्चमस्यैव आनुकूल्यं प्रतीक्ष्यते। अन्यच्चतुष्ट्वं यन्मदायत्तम् तत् यथाशक्ति यथामति अनुष्ठितम् इति मे भाव:।