Monday 31 May 2010

पुनर्नवसंकल्पनम्

मयि कतिपयानि परिवर्तनानि आनेयानि इति चिन्तितवान्नस्मि। कानि तानि इति स्पष्टम् एव अस्ति मनसि। परन्तु आलस्यनामा महारिपु: मम शरीरे निविष्ट: भूयो भूय: मां पराजयते। लक्षानां विस्मार: भवति। संकल्पा: वनष्टा: भवन्ति। पुन: नवसंकल्पं कर्तुं धार्ष्ट्यमपि नावशिष्यते पूर्वतनसंकल्पानां दुरावस्थां वीक्ष्य। परन्तु तदा तदा ’नीड का निर्माण फिर फिर’ इति हरिवंशरायविरचितं काव्यं प्रेरयति। पातस्तु भवत्येव। परन्तु पातादनन्तरं किं कार्यम्। परिज्ञाते एव पाते तत: अनुपदम् उत्थानम् पुनरपि प्रगतिपथे पदविन्यास:। न भेतव्यं न भेतव्यम्। स अवोचत् - नाश के भय से कभी दबता नही निर्माण का सुख, प्रलय की निस्तब्धता से सृष्टिका नवगान फिर फिर, नीड का निर्माण फिर फिर, नेह का आव्हान फिर फिर’। अद्य रात्रौ शीघ्रं शयित्वा प्रात: शीघ्रम् उत्थातव्यमिति कृतसंकल्प: अहं आन्तर्जाले रत: अधुना प्रतरेव शये! परन्तु पुनरपि श्व: तथैव करिष्ये इति संकल्पं कर्तुं धैर्यं सम्प्राप्तम्। अस्तु साधयामि तावत् पुनरपि तृणैर्नीडं निर्मातुमिव चण्डमारुतस्यागमनस्य सम्भावना: अपरिगणयन्।

Friday 7 May 2010

बदलापुरे प्रवृत्तात् संस्कृतभारत्या: प्रशिक्षणशिबिरात्

योगि-अरविन्द-गुरुकुले बदलापुरे अस्मि। अत्र प्रवृत्ते संस्कृत-सम्भाषण-शिक्षक-प्रशिक्षण-शिबिरे अध्यापकत्वं वहामि। सम्पूर्णात् कोङ्कणाप्रान्तात् ७५जना: प्रशिक्शणं प्राप्तुमागता:। आधिक्येन गोवात: सन्ति। मुम्बैत: अपि प्राय: २०जना: सन्ति। यूनां संख्या अधिका इति विशेश:। गण: उत्तम: दृश्यते। प्राय: सर्वेऽपि अग्रतो गत्वा संस्कृतभारत्या: कर्यकर्तार: भवेयु: संस्कृतकार्यं च कुर्यु: इति आशासे। कतिचन पूर्णकालिका: अपि लभ्येरन् इति अस्ति भाति। अहम् अत्र तेभ्य: प्रतिदिनं घण्टाद्वयम् आदर्शशिबिरं चालयामि। प्रतिदिनं घण्टाद्वयं चालितस्य शिबिरस्य विमर्शं च करोमि। ममापि महान् सन्तोष: अस्ति।

मश्ये एव श्रूयते यत् सोमैयास्थिते संस्क्रुतिपीठे व्याख्यातृपदं किञ्चित् विद्यते। तदर्थं चयनमारप्स्यते इति। मदर्थे अयम् उत्तम: अवसर:। चिन्तयन्नस्मि- यदि अत्र चयनं भवेत् तर्हि जीवनस्य संघर्षं सर्वोऽपि क्षणमात्रे समाप्त: भवेत् इति। पश्याम इइश्वरस्य का योजना मदर्थे।