Monday 31 May 2010

पुनर्नवसंकल्पनम्

मयि कतिपयानि परिवर्तनानि आनेयानि इति चिन्तितवान्नस्मि। कानि तानि इति स्पष्टम् एव अस्ति मनसि। परन्तु आलस्यनामा महारिपु: मम शरीरे निविष्ट: भूयो भूय: मां पराजयते। लक्षानां विस्मार: भवति। संकल्पा: वनष्टा: भवन्ति। पुन: नवसंकल्पं कर्तुं धार्ष्ट्यमपि नावशिष्यते पूर्वतनसंकल्पानां दुरावस्थां वीक्ष्य। परन्तु तदा तदा ’नीड का निर्माण फिर फिर’ इति हरिवंशरायविरचितं काव्यं प्रेरयति। पातस्तु भवत्येव। परन्तु पातादनन्तरं किं कार्यम्। परिज्ञाते एव पाते तत: अनुपदम् उत्थानम् पुनरपि प्रगतिपथे पदविन्यास:। न भेतव्यं न भेतव्यम्। स अवोचत् - नाश के भय से कभी दबता नही निर्माण का सुख, प्रलय की निस्तब्धता से सृष्टिका नवगान फिर फिर, नीड का निर्माण फिर फिर, नेह का आव्हान फिर फिर’। अद्य रात्रौ शीघ्रं शयित्वा प्रात: शीघ्रम् उत्थातव्यमिति कृतसंकल्प: अहं आन्तर्जाले रत: अधुना प्रतरेव शये! परन्तु पुनरपि श्व: तथैव करिष्ये इति संकल्पं कर्तुं धैर्यं सम्प्राप्तम्। अस्तु साधयामि तावत् पुनरपि तृणैर्नीडं निर्मातुमिव चण्डमारुतस्यागमनस्य सम्भावना: अपरिगणयन्।

No comments:

Post a Comment